B 324-8 Abdaprabodha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 324/8
Title: Abdaprabodha
Dimensions: 24.3 x 9.5 cm x 71 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/633
Remarks:


Reel No. B 324-8 Inventory No. 4838

Title Abdaprabodha

Remarks The name of the title given in the colophon is Śrībhojadevanṛpasarvvasārasaṃgraha.

Alternative titles are Bhojadevasārasaṃgraha, Sārasaṃgraha and Bhojadevasaṃgraha.

Author Dāmodara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.0 x 9.5 cm

Folios 71

Lines per Folio 9

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/633

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya || ||

sarvvajñam advayam anādim anantam īśaṃ,

mūrddhābhivandya vaśair vvividhai (!) munīnāṃ |

āvāprabo(2)dham (!) udaye (!) jñamudāṃ (!) nidānaṃ,

dāmodaro vyaravayad (!) guṇinā (!) kṣamadhvaṃ ||

karavadaraśadṛśam akhilaṃ likhitam iva

(3) matau nikṣikṣam (!) iva hṛ[da]ye sacarācaraṃ

tribhuvanaṃ yasya sa jīyād varāha[mihi]ramuniḥ ||

svavyābhidheyavipurā(4)bhidhānabahuśaṃgrahair (!) ajātamūhaḥ (!) |

laghusalaghuvācyasaṃgraham avadhatu supadyagadyayima (!) || (fol. 1v1–4)

End

punarvvaśu tathā citrā, dhaniṣṭhāśravaṇānvitāḥ |

vaiśyantu revatī bhadrā, sārddham utta(9)rayāśvinī ||

sudrāsya tu maghā śraṣṭhā (!), svātipūrvvā ca phālguṇī ||

etān mṛṣā viśeṣeṇa, dṛśya(71v1)nte pārameśvara (!) ||

somasastu (!) pratiṣṭhā pratiprakaraṃ || (fol. 71r8–71v1)

Colophon

iti śrībhojadevanṛpasarvvasārasaṃ(2)graha (!) bhojadevanāmapustakam idaṃ samāptaḥ (!) || || śubham astu sarvvadā rastu (!) || || (fol. 71v1–2)

Microfilm Details

Reel No. B 324/8

Date of Filming 19-07-1972

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r, 31v–32r and 69v–70r.

Catalogued by MS/JU

Date 13-09-2005

Bibliography